दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयेत् / दलयेद् / दालयेत् / दालयेद् / दलेत् / दलेद्
दलयेताम् / दालयेताम् / दलेताम्
दलयेयुः / दालयेयुः / दलेयुः
मध्यम
दलयेः / दालयेः / दलेः
दलयेतम् / दालयेतम् / दलेतम्
दलयेत / दालयेत / दलेत
उत्तम
दलयेयम् / दालयेयम् / दलेयम्
दलयेव / दालयेव / दलेव
दलयेम / दालयेम / दलेम