दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयतात् / दलयताद् / दलयतु / दालयतात् / दालयताद् / दालयतु / दलतात् / दलताद् / दलतु
दलयताम् / दालयताम् / दलताम्
दलयन्तु / दालयन्तु / दलन्तु
मध्यम
दलयतात् / दलयताद् / दलय / दालयतात् / दालयताद् / दालय / दलतात् / दलताद् / दल
दलयतम् / दालयतम् / दलतम्
दलयत / दालयत / दलत
उत्तम
दलयानि / दालयानि / दलानि
दलयाव / दालयाव / दलाव
दलयाम / दालयाम / दलाम