दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयिष्यति / दालयिष्यति / दलिष्यति
दलयिष्यतः / दालयिष्यतः / दलिष्यतः
दलयिष्यन्ति / दालयिष्यन्ति / दलिष्यन्ति
मध्यम
दलयिष्यसि / दालयिष्यसि / दलिष्यसि
दलयिष्यथः / दालयिष्यथः / दलिष्यथः
दलयिष्यथ / दालयिष्यथ / दलिष्यथ
उत्तम
दलयिष्यामि / दालयिष्यामि / दलिष्यामि
दलयिष्यावः / दालयिष्यावः / दलिष्यावः
दलयिष्यामः / दालयिष्यामः / दलिष्यामः