दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयिष्यते / दालयिष्यते / दलिष्यते
दलयिष्येते / दालयिष्येते / दलिष्येते
दलयिष्यन्ते / दालयिष्यन्ते / दलिष्यन्ते
मध्यम
दलयिष्यसे / दालयिष्यसे / दलिष्यसे
दलयिष्येथे / दालयिष्येथे / दलिष्येथे
दलयिष्यध्वे / दालयिष्यध्वे / दलिष्यध्वे
उत्तम
दलयिष्ये / दालयिष्ये / दलिष्ये
दलयिष्यावहे / दालयिष्यावहे / दलिष्यावहे
दलयिष्यामहे / दालयिष्यामहे / दलिष्यामहे