दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदलयिष्यत् / अदलयिष्यद् / अदालयिष्यत् / अदालयिष्यद् / अदलिष्यत् / अदलिष्यद्
अदलयिष्यताम् / अदालयिष्यताम् / अदलिष्यताम्
अदलयिष्यन् / अदालयिष्यन् / अदलिष्यन्
मध्यम
अदलयिष्यः / अदालयिष्यः / अदलिष्यः
अदलयिष्यतम् / अदालयिष्यतम् / अदलिष्यतम्
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
उत्तम
अदलयिष्यम् / अदालयिष्यम् / अदलिष्यम्
अदलयिष्याव / अदालयिष्याव / अदलिष्याव
अदलयिष्याम / अदालयिष्याम / अदलिष्याम