दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
अदलयिष्येताम् / अदालयिष्येताम् / अदलिष्येताम्
अदलयिष्यन्त / अदालयिष्यन्त / अदलिष्यन्त
मध्यम
अदलयिष्यथाः / अदालयिष्यथाः / अदलिष्यथाः
अदलयिष्येथाम् / अदालयिष्येथाम् / अदलिष्येथाम्
अदलयिष्यध्वम् / अदालयिष्यध्वम् / अदलिष्यध्वम्
उत्तम
अदलयिष्ये / अदालयिष्ये / अदलिष्ये
अदलयिष्यावहि / अदालयिष्यावहि / अदलिष्यावहि
अदलयिष्यामहि / अदालयिष्यामहि / अदलिष्यामहि