दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयिता / दालयिता / दलिता
दलयितारौ / दालयितारौ / दलितारौ
दलयितारः / दालयितारः / दलितारः
मध्यम
दलयितासि / दालयितासि / दलितासि
दलयितास्थः / दालयितास्थः / दलितास्थः
दलयितास्थ / दालयितास्थ / दलितास्थ
उत्तम
दलयितास्मि / दालयितास्मि / दलितास्मि
दलयितास्वः / दालयितास्वः / दलितास्वः
दलयितास्मः / दालयितास्मः / दलितास्मः