दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयिता / दालयिता / दलिता
दलयितारौ / दालयितारौ / दलितारौ
दलयितारः / दालयितारः / दलितारः
मध्यम
दलयितासे / दालयितासे / दलितासे
दलयितासाथे / दालयितासाथे / दलितासाथे
दलयिताध्वे / दालयिताध्वे / दलिताध्वे
उत्तम
दलयिताहे / दालयिताहे / दलिताहे
दलयितास्वहे / दालयितास्वहे / दलितास्वहे
दलयितास्महे / दालयितास्महे / दलितास्महे