दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयते / दालयते / दलते
दलयेते / दालयेते / दलेते
दलयन्ते / दालयन्ते / दलन्ते
मध्यम
दलयसे / दालयसे / दलसे
दलयेथे / दालयेथे / दलेथे
दलयध्वे / दालयध्वे / दलध्वे
उत्तम
दलये / दालये / दले
दलयावहे / दालयावहे / दलावहे
दलयामहे / दालयामहे / दलामहे