दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदलयत / अदालयत / अदलत
अदलयेताम् / अदालयेताम् / अदलेताम्
अदलयन्त / अदालयन्त / अदलन्त
मध्यम
अदलयथाः / अदालयथाः / अदलथाः
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
उत्तम
अदलये / अदालये / अदले
अदलयावहि / अदालयावहि / अदलावहि
अदलयामहि / अदालयामहि / अदलामहि