दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दल्यात् / दल्याद् / दाल्यात् / दाल्याद्
दल्यास्ताम् / दाल्यास्ताम्
दल्यासुः / दाल्यासुः
मध्यम
दल्याः / दाल्याः
दल्यास्तम् / दाल्यास्तम्
दल्यास्त / दाल्यास्त
उत्तम
दल्यासम् / दाल्यासम्
दल्यास्व / दाल्यास्व
दल्यास्म / दाल्यास्म