दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयिषीष्ट / दालयिषीष्ट / दलिषीष्ट
दलयिषीयास्ताम् / दालयिषीयास्ताम् / दलिषीयास्ताम्
दलयिषीरन् / दालयिषीरन् / दलिषीरन्
मध्यम
दलयिषीष्ठाः / दालयिषीष्ठाः / दलिषीष्ठाः
दलयिषीयास्थाम् / दालयिषीयास्थाम् / दलिषीयास्थाम्
दलयिषीढ्वम् / दलयिषीध्वम् / दालयिषीढ्वम् / दालयिषीध्वम् / दलिषीढ्वम् / दलिषीध्वम्
उत्तम
दलयिषीय / दालयिषीय / दलिषीय
दलयिषीवहि / दालयिषीवहि / दलिषीवहि
दलयिषीमहि / दालयिषीमहि / दलिषीमहि