दरिद्रा धातुरूपाणि

दरिद्रा दुर्गतौ - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दरिद्राति
दरिद्रितः
दरिद्रति
मध्यम
दरिद्रासि
दरिद्रिथः
दरिद्रिथ
उत्तम
दरिद्रामि
दरिद्रिवः
दरिद्रिमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दरिद्राञ्चकार / दरिद्रांचकार / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्रौ
दरिद्राञ्चक्रतुः / दरिद्रांचक्रतुः / दरिद्राम्बभूवतुः / दरिद्रांबभूवतुः / दरिद्रामासतुः / ददरिद्रतुः
दरिद्राञ्चक्रुः / दरिद्रांचक्रुः / दरिद्राम्बभूवुः / दरिद्रांबभूवुः / दरिद्रामासुः / ददरिद्रुः
मध्यम
दरिद्राञ्चकर्थ / दरिद्रांचकर्थ / दरिद्राम्बभूविथ / दरिद्रांबभूविथ / दरिद्रामासिथ / ददरिद्रिथ
दरिद्राञ्चक्रथुः / दरिद्रांचक्रथुः / दरिद्राम्बभूवथुः / दरिद्रांबभूवथुः / दरिद्रामासथुः / ददरिद्रथुः
दरिद्राञ्चक्र / दरिद्रांचक्र / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्र
उत्तम
दरिद्राञ्चकर / दरिद्रांचकर / दरिद्राञ्चकार / दरिद्रांचकार / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्रौ
दरिद्राञ्चकृव / दरिद्रांचकृव / दरिद्राम्बभूविव / दरिद्रांबभूविव / दरिद्रामासिव / ददरिद्रिव
दरिद्राञ्चकृम / दरिद्रांचकृम / दरिद्राम्बभूविम / दरिद्रांबभूविम / दरिद्रामासिम / ददरिद्रिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दरिद्रिता
दरिद्रितारौ
दरिद्रितारः
मध्यम
दरिद्रितासि
दरिद्रितास्थः
दरिद्रितास्थ
उत्तम
दरिद्रितास्मि
दरिद्रितास्वः
दरिद्रितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दरिद्रिष्यति
दरिद्रिष्यतः
दरिद्रिष्यन्ति
मध्यम
दरिद्रिष्यसि
दरिद्रिष्यथः
दरिद्रिष्यथ
उत्तम
दरिद्रिष्यामि
दरिद्रिष्यावः
दरिद्रिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दरिद्रितात् / दरिद्रिताद् / दरिद्रातु
दरिद्रिताम्
दरिद्रतु
मध्यम
दरिद्रितात् / दरिद्रिताद् / दरिद्रिहि
दरिद्रितम्
दरिद्रित
उत्तम
दरिद्राणि
दरिद्राव
दरिद्राम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदरिद्रात् / अदरिद्राद्
अदरिद्रिताम्
अदरिद्रुः
मध्यम
अदरिद्राः
अदरिद्रितम्
अदरिद्रित
उत्तम
अदरिद्राम्
अदरिद्रिव
अदरिद्रिम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दरिद्रियात् / दरिद्रियाद्
दरिद्रियाताम्
दरिद्रियुः
मध्यम
दरिद्रियाः
दरिद्रियातम्
दरिद्रियात
उत्तम
दरिद्रियाम्
दरिद्रियाव
दरिद्रियाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दरिद्र्यात् / दरिद्र्याद्
दरिद्र्यास्ताम्
दरिद्र्यासुः
मध्यम
दरिद्र्याः
दरिद्र्यास्तम्
दरिद्र्यास्त
उत्तम
दरिद्र्यासम्
दरिद्र्यास्व
दरिद्र्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदरिद्रीत् / अदरिद्रीद् / अदरिद्रासीत् / अदरिद्रासीद्
अदरिद्रिष्टाम् / अदरिद्रासिष्टाम्
अदरिद्रिषुः / अदरिद्रासिषुः
मध्यम
अदरिद्रीः / अदरिद्रासीः
अदरिद्रिष्टम् / अदरिद्रासिष्टम्
अदरिद्रिष्ट / अदरिद्रासिष्ट
उत्तम
अदरिद्रिषम् / अदरिद्रासिषम्
अदरिद्रिष्व / अदरिद्रासिष्व
अदरिद्रिष्म / अदरिद्रासिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदरिद्रिष्यत् / अदरिद्रिष्यद्
अदरिद्रिष्यताम्
अदरिद्रिष्यन्
मध्यम
अदरिद्रिष्यः
अदरिद्रिष्यतम्
अदरिद्रिष्यत
उत्तम
अदरिद्रिष्यम्
अदरिद्रिष्याव
अदरिद्रिष्याम