दम्भ् धातुरूपाणि - दम्भुँ दम्भने दम्भे - स्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दभ्नोति
दभ्नुतः
दभ्नुवन्ति
मध्यम
दभ्नोषि
दभ्नुथः
दभ्नुथ
उत्तम
दभ्नोमि
दभ्नुवः
दभ्नुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
देभ / ददम्भ
देभतुः / ददम्भतुः
देभुः / ददम्भुः
मध्यम
देभिथ / ददम्भिथ
देभथुः / ददम्भथुः
देभ / ददम्भ
उत्तम
देभ / ददम्भ
देभिव / ददम्भिव
देभिम / ददम्भिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दम्भिता
दम्भितारौ
दम्भितारः
मध्यम
दम्भितासि
दम्भितास्थः
दम्भितास्थ
उत्तम
दम्भितास्मि
दम्भितास्वः
दम्भितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दम्भिष्यति
दम्भिष्यतः
दम्भिष्यन्ति
मध्यम
दम्भिष्यसि
दम्भिष्यथः
दम्भिष्यथ
उत्तम
दम्भिष्यामि
दम्भिष्यावः
दम्भिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दभ्नुतात् / दभ्नुताद् / दभ्नोतु
दभ्नुताम्
दभ्नुवन्तु
मध्यम
दभ्नुतात् / दभ्नुताद् / दभ्नुहि
दभ्नुतम्
दभ्नुत
उत्तम
दभ्नवानि
दभ्नवाव
दभ्नवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदभ्नोत् / अदभ्नोद्
अदभ्नुताम्
अदभ्नुवन्
मध्यम
अदभ्नोः
अदभ्नुतम्
अदभ्नुत
उत्तम
अदभ्नवम्
अदभ्नुव
अदभ्नुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दभ्नुयात् / दभ्नुयाद्
दभ्नुयाताम्
दभ्नुयुः
मध्यम
दभ्नुयाः
दभ्नुयातम्
दभ्नुयात
उत्तम
दभ्नुयाम्
दभ्नुयाव
दभ्नुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दभ्यात् / दभ्याद्
दभ्यास्ताम्
दभ्यासुः
मध्यम
दभ्याः
दभ्यास्तम्
दभ्यास्त
उत्तम
दभ्यासम्
दभ्यास्व
दभ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदम्भीत् / अदम्भीद्
अदम्भिष्टाम्
अदम्भिषुः
मध्यम
अदम्भीः
अदम्भिष्टम्
अदम्भिष्ट
उत्तम
अदम्भिषम्
अदम्भिष्व
अदम्भिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदम्भिष्यत् / अदम्भिष्यद्
अदम्भिष्यताम्
अदम्भिष्यन्
मध्यम
अदम्भिष्यः
अदम्भिष्यतम्
अदम्भिष्यत
उत्तम
अदम्भिष्यम्
अदम्भिष्याव
अदम्भिष्याम