दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदङ्घत् / अदङ्घद्
अदङ्घताम्
अदङ्घन्
मध्यम
अदङ्घः
अदङ्घतम्
अदङ्घत
उत्तम
अदङ्घम्
अदङ्घाव
अदङ्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदङ्घ्यत
अदङ्घ्येताम्
अदङ्घ्यन्त
मध्यम
अदङ्घ्यथाः
अदङ्घ्येथाम्
अदङ्घ्यध्वम्
उत्तम
अदङ्घ्ये
अदङ्घ्यावहि
अदङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः