दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घति
दङ्घतः
दङ्घन्ति
मध्यम
दङ्घसि
दङ्घथः
दङ्घथ
उत्तम
दङ्घामि
दङ्घावः
दङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ददङ्घ
ददङ्घतुः
ददङ्घुः
मध्यम
ददङ्घिथ
ददङ्घथुः
ददङ्घ
उत्तम
ददङ्घ
ददङ्घिव
ददङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घिता
दङ्घितारौ
दङ्घितारः
मध्यम
दङ्घितासि
दङ्घितास्थः
दङ्घितास्थ
उत्तम
दङ्घितास्मि
दङ्घितास्वः
दङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घिष्यति
दङ्घिष्यतः
दङ्घिष्यन्ति
मध्यम
दङ्घिष्यसि
दङ्घिष्यथः
दङ्घिष्यथ
उत्तम
दङ्घिष्यामि
दङ्घिष्यावः
दङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घतात् / दङ्घताद् / दङ्घतु
दङ्घताम्
दङ्घन्तु
मध्यम
दङ्घतात् / दङ्घताद् / दङ्घ
दङ्घतम्
दङ्घत
उत्तम
दङ्घानि
दङ्घाव
दङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदङ्घत् / अदङ्घद्
अदङ्घताम्
अदङ्घन्
मध्यम
अदङ्घः
अदङ्घतम्
अदङ्घत
उत्तम
अदङ्घम्
अदङ्घाव
अदङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घेत् / दङ्घेद्
दङ्घेताम्
दङ्घेयुः
मध्यम
दङ्घेः
दङ्घेतम्
दङ्घेत
उत्तम
दङ्घेयम्
दङ्घेव
दङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घ्यात् / दङ्घ्याद्
दङ्घ्यास्ताम्
दङ्घ्यासुः
मध्यम
दङ्घ्याः
दङ्घ्यास्तम्
दङ्घ्यास्त
उत्तम
दङ्घ्यासम्
दङ्घ्यास्व
दङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदङ्घीत् / अदङ्घीद्
अदङ्घिष्टाम्
अदङ्घिषुः
मध्यम
अदङ्घीः
अदङ्घिष्टम्
अदङ्घिष्ट
उत्तम
अदङ्घिषम्
अदङ्घिष्व
अदङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदङ्घिष्यत् / अदङ्घिष्यद्
अदङ्घिष्यताम्
अदङ्घिष्यन्
मध्यम
अदङ्घिष्यः
अदङ्घिष्यतम्
अदङ्घिष्यत
उत्तम
अदङ्घिष्यम्
अदङ्घिष्याव
अदङ्घिष्याम