दंश् धातुरूपाणि

दंशँ दशने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दशति
दशतः
दशन्ति
मध्यम
दशसि
दशथः
दशथ
उत्तम
दशामि
दशावः
दशामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ददंश
ददंशतुः
ददंशुः
मध्यम
ददंशिथ / ददंष्ठ
ददंशथुः
ददंश
उत्तम
ददंश
ददंशिव
ददंशिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दंष्टा
दंष्टारौ
दंष्टारः
मध्यम
दंष्टासि
दंष्टास्थः
दंष्टास्थ
उत्तम
दंष्टास्मि
दंष्टास्वः
दंष्टास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्क्ष्यति
दङ्क्ष्यतः
दङ्क्ष्यन्ति
मध्यम
दङ्क्ष्यसि
दङ्क्ष्यथः
दङ्क्ष्यथ
उत्तम
दङ्क्ष्यामि
दङ्क्ष्यावः
दङ्क्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दशतात् / दशताद् / दशतु
दशताम्
दशन्तु
मध्यम
दशतात् / दशताद् / दश
दशतम्
दशत
उत्तम
दशानि
दशाव
दशाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदशत् / अदशद्
अदशताम्
अदशन्
मध्यम
अदशः
अदशतम्
अदशत
उत्तम
अदशम्
अदशाव
अदशाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दशेत् / दशेद्
दशेताम्
दशेयुः
मध्यम
दशेः
दशेतम्
दशेत
उत्तम
दशेयम्
दशेव
दशेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दश्यात् / दश्याद्
दश्यास्ताम्
दश्यासुः
मध्यम
दश्याः
दश्यास्तम्
दश्यास्त
उत्तम
दश्यासम्
दश्यास्व
दश्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदाङ्क्षीत् / अदाङ्क्षीद्
अदांष्टाम्
अदाङ्क्षुः
मध्यम
अदाङ्क्षीः
अदांष्टम्
अदांष्ट
उत्तम
अदाङ्क्षम्
अदाङ्क्ष्व
अदाङ्क्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदङ्क्ष्यत् / अदङ्क्ष्यद्
अदङ्क्ष्यताम्
अदङ्क्ष्यन्
मध्यम
अदङ्क्ष्यः
अदङ्क्ष्यतम्
अदङ्क्ष्यत
उत्तम
अदङ्क्ष्यम्
अदङ्क्ष्याव
अदङ्क्ष्याम