थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अथङ्किष्यत् / अथङ्किष्यद्
अथङ्किष्यताम्
अथङ्किष्यन्
मध्यम
अथङ्किष्यः
अथङ्किष्यतम्
अथङ्किष्यत
उत्तम
अथङ्किष्यम्
अथङ्किष्याव
अथङ्किष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अथङ्किष्यत
अथङ्किष्येताम्
अथङ्किष्यन्त
मध्यम
अथङ्किष्यथाः
अथङ्किष्येथाम्
अथङ्किष्यध्वम्
उत्तम
अथङ्किष्ये
अथङ्किष्यावहि
अथङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः