थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अथङ्कीत् / अथङ्कीद्
अथङ्किष्टाम्
अथङ्किषुः
मध्यम
अथङ्कीः
अथङ्किष्टम्
अथङ्किष्ट
उत्तम
अथङ्किषम्
अथङ्किष्व
अथङ्किष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अथङ्कि
अथङ्किषाताम्
अथङ्किषत
मध्यम
अथङ्किष्ठाः
अथङ्किषाथाम्
अथङ्किढ्वम्
उत्तम
अथङ्किषि
अथङ्किष्वहि
अथङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः