थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तथङ्क
तथङ्कतुः
तथङ्कुः
मध्यम
तथङ्किथ
तथङ्कथुः
तथङ्क
उत्तम
तथङ्क
तथङ्किव
तथङ्किम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तथङ्के
तथङ्काते
तथङ्किरे
मध्यम
तथङ्किषे
तथङ्काथे
तथङ्किध्वे
उत्तम
तथङ्के
तथङ्किवहे
तथङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः