थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्क्यते
थङ्क्येते
थङ्क्यन्ते
मध्यम
थङ्क्यसे
थङ्क्येथे
थङ्क्यध्वे
उत्तम
थङ्क्ये
थङ्क्यावहे
थङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तथङ्के
तथङ्काते
तथङ्किरे
मध्यम
तथङ्किषे
तथङ्काथे
तथङ्किध्वे
उत्तम
तथङ्के
तथङ्किवहे
तथङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्किता
थङ्कितारौ
थङ्कितारः
मध्यम
थङ्कितासे
थङ्कितासाथे
थङ्किताध्वे
उत्तम
थङ्किताहे
थङ्कितास्वहे
थङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्किष्यते
थङ्किष्येते
थङ्किष्यन्ते
मध्यम
थङ्किष्यसे
थङ्किष्येथे
थङ्किष्यध्वे
उत्तम
थङ्किष्ये
थङ्किष्यावहे
थङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्क्यताम्
थङ्क्येताम्
थङ्क्यन्ताम्
मध्यम
थङ्क्यस्व
थङ्क्येथाम्
थङ्क्यध्वम्
उत्तम
थङ्क्यै
थङ्क्यावहै
थङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अथङ्क्यत
अथङ्क्येताम्
अथङ्क्यन्त
मध्यम
अथङ्क्यथाः
अथङ्क्येथाम्
अथङ्क्यध्वम्
उत्तम
अथङ्क्ये
अथङ्क्यावहि
अथङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्क्येत
थङ्क्येयाताम्
थङ्क्येरन्
मध्यम
थङ्क्येथाः
थङ्क्येयाथाम्
थङ्क्येध्वम्
उत्तम
थङ्क्येय
थङ्क्येवहि
थङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्किषीष्ट
थङ्किषीयास्ताम्
थङ्किषीरन्
मध्यम
थङ्किषीष्ठाः
थङ्किषीयास्थाम्
थङ्किषीध्वम्
उत्तम
थङ्किषीय
थङ्किषीवहि
थङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अथङ्कि
अथङ्किषाताम्
अथङ्किषत
मध्यम
अथङ्किष्ठाः
अथङ्किषाथाम्
अथङ्किढ्वम्
उत्तम
अथङ्किषि
अथङ्किष्वहि
अथङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अथङ्किष्यत
अथङ्किष्येताम्
अथङ्किष्यन्त
मध्यम
अथङ्किष्यथाः
अथङ्किष्येथाम्
अथङ्किष्यध्वम्
उत्तम
अथङ्किष्ये
अथङ्किष्यावहि
अथङ्किष्यामहि