थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्कति
थङ्कतः
थङ्कन्ति
मध्यम
थङ्कसि
थङ्कथः
थङ्कथ
उत्तम
थङ्कामि
थङ्कावः
थङ्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तथङ्क
तथङ्कतुः
तथङ्कुः
मध्यम
तथङ्किथ
तथङ्कथुः
तथङ्क
उत्तम
तथङ्क
तथङ्किव
तथङ्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्किता
थङ्कितारौ
थङ्कितारः
मध्यम
थङ्कितासि
थङ्कितास्थः
थङ्कितास्थ
उत्तम
थङ्कितास्मि
थङ्कितास्वः
थङ्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्किष्यति
थङ्किष्यतः
थङ्किष्यन्ति
मध्यम
थङ्किष्यसि
थङ्किष्यथः
थङ्किष्यथ
उत्तम
थङ्किष्यामि
थङ्किष्यावः
थङ्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्कतात् / थङ्कताद् / थङ्कतु
थङ्कताम्
थङ्कन्तु
मध्यम
थङ्कतात् / थङ्कताद् / थङ्क
थङ्कतम्
थङ्कत
उत्तम
थङ्कानि
थङ्काव
थङ्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अथङ्कत् / अथङ्कद्
अथङ्कताम्
अथङ्कन्
मध्यम
अथङ्कः
अथङ्कतम्
अथङ्कत
उत्तम
अथङ्कम्
अथङ्काव
अथङ्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्केत् / थङ्केद्
थङ्केताम्
थङ्केयुः
मध्यम
थङ्केः
थङ्केतम्
थङ्केत
उत्तम
थङ्केयम्
थङ्केव
थङ्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
थङ्क्यात् / थङ्क्याद्
थङ्क्यास्ताम्
थङ्क्यासुः
मध्यम
थङ्क्याः
थङ्क्यास्तम्
थङ्क्यास्त
उत्तम
थङ्क्यासम्
थङ्क्यास्व
थङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अथङ्कीत् / अथङ्कीद्
अथङ्किष्टाम्
अथङ्किषुः
मध्यम
अथङ्कीः
अथङ्किष्टम्
अथङ्किष्ट
उत्तम
अथङ्किषम्
अथङ्किष्व
अथङ्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अथङ्किष्यत् / अथङ्किष्यद्
अथङ्किष्यताम्
अथङ्किष्यन्
मध्यम
अथङ्किष्यः
अथङ्किष्यतम्
अथङ्किष्यत
उत्तम
अथङ्किष्यम्
अथङ्किष्याव
अथङ्किष्याम