त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्वङ्गिता
त्वङ्गितारौ
त्वङ्गितारः
मध्यम
त्वङ्गितासे
त्वङ्गितासाथे
त्वङ्गिताध्वे
उत्तम
त्वङ्गिताहे
त्वङ्गितास्वहे
त्वङ्गितास्महे