त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्वङ्गेत् / त्वङ्गेद्
त्वङ्गेताम्
त्वङ्गेयुः
मध्यम
त्वङ्गेः
त्वङ्गेतम्
त्वङ्गेत
उत्तम
त्वङ्गेयम्
त्वङ्गेव
त्वङ्गेम