त्वञ्च् धातुरूपाणि - त्वञ्चुँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्वञ्चिष्यति
त्वञ्चिष्यतः
त्वञ्चिष्यन्ति
मध्यम
त्वञ्चिष्यसि
त्वञ्चिष्यथः
त्वञ्चिष्यथ
उत्तम
त्वञ्चिष्यामि
त्वञ्चिष्यावः
त्वञ्चिष्यामः