त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रौकिष्यते
त्रौकिष्येते
त्रौकिष्यन्ते
मध्यम
त्रौकिष्यसे
त्रौकिष्येथे
त्रौकिष्यध्वे
उत्तम
त्रौकिष्ये
त्रौकिष्यावहे
त्रौकिष्यामहे