त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रौकिषीष्ट
त्रौकिषीयास्ताम्
त्रौकिषीरन्
मध्यम
त्रौकिषीष्ठाः
त्रौकिषीयास्थाम्
त्रौकिषीध्वम्
उत्तम
त्रौकिषीय
त्रौकिषीवहि
त्रौकिषीमहि