त्रस् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

त्रसीँ उद्वेगे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रस्येत् / त्रस्येद् / त्रसेत् / त्रसेद्
त्रस्येताम् / त्रसेताम्
त्रस्येयुः / त्रसेयुः
मध्यम
त्रस्येः / त्रसेः
त्रस्येतम् / त्रसेतम्
त्रस्येत / त्रसेत
उत्तम
त्रस्येयम् / त्रसेयम्
त्रस्येव / त्रसेव
त्रस्येम / त्रसेम