त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रन्दिता
त्रन्दितारौ
त्रन्दितारः
मध्यम
त्रन्दितासि
त्रन्दितास्थः
त्रन्दितास्थ
उत्तम
त्रन्दितास्मि
त्रन्दितास्वः
त्रन्दितास्मः