त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्ग्यते
त्रङ्ग्येते
त्रङ्ग्यन्ते
मध्यम
त्रङ्ग्यसे
त्रङ्ग्येथे
त्रङ्ग्यध्वे
उत्तम
त्रङ्ग्ये
त्रङ्ग्यावहे
त्रङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तत्रङ्गे
तत्रङ्गाते
तत्रङ्गिरे
मध्यम
तत्रङ्गिषे
तत्रङ्गाथे
तत्रङ्गिध्वे
उत्तम
तत्रङ्गे
तत्रङ्गिवहे
तत्रङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गिता
त्रङ्गितारौ
त्रङ्गितारः
मध्यम
त्रङ्गितासे
त्रङ्गितासाथे
त्रङ्गिताध्वे
उत्तम
त्रङ्गिताहे
त्रङ्गितास्वहे
त्रङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गिष्यते
त्रङ्गिष्येते
त्रङ्गिष्यन्ते
मध्यम
त्रङ्गिष्यसे
त्रङ्गिष्येथे
त्रङ्गिष्यध्वे
उत्तम
त्रङ्गिष्ये
त्रङ्गिष्यावहे
त्रङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्ग्यताम्
त्रङ्ग्येताम्
त्रङ्ग्यन्ताम्
मध्यम
त्रङ्ग्यस्व
त्रङ्ग्येथाम्
त्रङ्ग्यध्वम्
उत्तम
त्रङ्ग्यै
त्रङ्ग्यावहै
त्रङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्ग्यत
अत्रङ्ग्येताम्
अत्रङ्ग्यन्त
मध्यम
अत्रङ्ग्यथाः
अत्रङ्ग्येथाम्
अत्रङ्ग्यध्वम्
उत्तम
अत्रङ्ग्ये
अत्रङ्ग्यावहि
अत्रङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्ग्येत
त्रङ्ग्येयाताम्
त्रङ्ग्येरन्
मध्यम
त्रङ्ग्येथाः
त्रङ्ग्येयाथाम्
त्रङ्ग्येध्वम्
उत्तम
त्रङ्ग्येय
त्रङ्ग्येवहि
त्रङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गिषीष्ट
त्रङ्गिषीयास्ताम्
त्रङ्गिषीरन्
मध्यम
त्रङ्गिषीष्ठाः
त्रङ्गिषीयास्थाम्
त्रङ्गिषीध्वम्
उत्तम
त्रङ्गिषीय
त्रङ्गिषीवहि
त्रङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्गि
अत्रङ्गिषाताम्
अत्रङ्गिषत
मध्यम
अत्रङ्गिष्ठाः
अत्रङ्गिषाथाम्
अत्रङ्गिढ्वम्
उत्तम
अत्रङ्गिषि
अत्रङ्गिष्वहि
अत्रङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्गिष्यत
अत्रङ्गिष्येताम्
अत्रङ्गिष्यन्त
मध्यम
अत्रङ्गिष्यथाः
अत्रङ्गिष्येथाम्
अत्रङ्गिष्यध्वम्
उत्तम
अत्रङ्गिष्ये
अत्रङ्गिष्यावहि
अत्रङ्गिष्यामहि