त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गतात् / त्रङ्गताद् / त्रङ्गतु
त्रङ्गताम्
त्रङ्गन्तु
मध्यम
त्रङ्गतात् / त्रङ्गताद् / त्रङ्ग
त्रङ्गतम्
त्रङ्गत
उत्तम
त्रङ्गाणि
त्रङ्गाव
त्रङ्गाम