त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्किषीष्ट
त्रङ्किषीयास्ताम्
त्रङ्किषीरन्
मध्यम
त्रङ्किषीष्ठाः
त्रङ्किषीयास्थाम्
त्रङ्किषीध्वम्
उत्तम
त्रङ्किषीय
त्रङ्किषीवहि
त्रङ्किषीमहि