त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रङ्किष्यत
अत्रङ्किष्येताम्
अत्रङ्किष्यन्त
मध्यम
अत्रङ्किष्यथाः
अत्रङ्किष्येथाम्
अत्रङ्किष्यध्वम्
उत्तम
अत्रङ्किष्ये
अत्रङ्किष्यावहि
अत्रङ्किष्यामहि