त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रखिष्यत् / अत्रखिष्यद्
अत्रखिष्यताम्
अत्रखिष्यन्
मध्यम
अत्रखिष्यः
अत्रखिष्यतम्
अत्रखिष्यत
उत्तम
अत्रखिष्यम्
अत्रखिष्याव
अत्रखिष्याम