त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रखिता
त्रखितारौ
त्रखितारः
मध्यम
त्रखितासे
त्रखितासाथे
त्रखिताध्वे
उत्तम
त्रखिताहे
त्रखितास्वहे
त्रखितास्महे