त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रखतात् / त्रखताद् / त्रखतु
त्रखताम्
त्रखन्तु
मध्यम
त्रखतात् / त्रखताद् / त्रख
त्रखतम्
त्रखत
उत्तम
त्रखाणि
त्रखाव
त्रखाम