त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्राखीत् / अत्राखीद् / अत्रखीत् / अत्रखीद्
अत्राखिष्टाम् / अत्रखिष्टाम्
अत्राखिषुः / अत्रखिषुः
मध्यम
अत्राखीः / अत्रखीः
अत्राखिष्टम् / अत्रखिष्टम्
अत्राखिष्ट / अत्रखिष्ट
उत्तम
अत्राखिषम् / अत्रखिषम्
अत्राखिष्व / अत्रखिष्व
अत्राखिष्म / अत्रखिष्म