त्यज् धातुरूपाणि

त्यजँ हानौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्यजति
त्यजतः
त्यजन्ति
मध्यम
त्यजसि
त्यजथः
त्यजथ
उत्तम
त्यजामि
त्यजावः
त्यजामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तत्याज
तत्यजतुः
तत्यजुः
मध्यम
तत्यजिथ / तत्यक्थ
तत्यजथुः
तत्यज
उत्तम
तत्यज / तत्याज
तत्यजिव
तत्यजिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्यक्ता
त्यक्तारौ
त्यक्तारः
मध्यम
त्यक्तासि
त्यक्तास्थः
त्यक्तास्थ
उत्तम
त्यक्तास्मि
त्यक्तास्वः
त्यक्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्यक्ष्यति
त्यक्ष्यतः
त्यक्ष्यन्ति
मध्यम
त्यक्ष्यसि
त्यक्ष्यथः
त्यक्ष्यथ
उत्तम
त्यक्ष्यामि
त्यक्ष्यावः
त्यक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्यजतात् / त्यजताद् / त्यजतु
त्यजताम्
त्यजन्तु
मध्यम
त्यजतात् / त्यजताद् / त्यज
त्यजतम्
त्यजत
उत्तम
त्यजानि
त्यजाव
त्यजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यजत् / अत्यजद्
अत्यजताम्
अत्यजन्
मध्यम
अत्यजः
अत्यजतम्
अत्यजत
उत्तम
अत्यजम्
अत्यजाव
अत्यजाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्यजेत् / त्यजेद्
त्यजेताम्
त्यजेयुः
मध्यम
त्यजेः
त्यजेतम्
त्यजेत
उत्तम
त्यजेयम्
त्यजेव
त्यजेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्यज्यात् / त्यज्याद्
त्यज्यास्ताम्
त्यज्यासुः
मध्यम
त्यज्याः
त्यज्यास्तम्
त्यज्यास्त
उत्तम
त्यज्यासम्
त्यज्यास्व
त्यज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्याक्षीत् / अत्याक्षीद्
अत्याक्ताम्
अत्याक्षुः
मध्यम
अत्याक्षीः
अत्याक्तम्
अत्याक्त
उत्तम
अत्याक्षम्
अत्याक्ष्व
अत्याक्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यक्ष्यत् / अत्यक्ष्यद्
अत्यक्ष्यताम्
अत्यक्ष्यन्
मध्यम
अत्यक्ष्यः
अत्यक्ष्यतम्
अत्यक्ष्यत
उत्तम
अत्यक्ष्यम्
अत्यक्ष्याव
अत्यक्ष्याम