तृह् धातुरूपाणि - तृहँ हिंसायाम् - रुधादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतृणेट् / अतृणेड्
अतृण्ढाम्
अतृंहन्
मध्यम
अतृणेट् / अतृणेड्
अतृण्ढम्
अतृण्ढ
उत्तम
अतृणहम्
अतृंह्व
अतृंह्म