तृह् धातुरूपाणि - तृहूँ हिंसार्थः - तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतृहत् / अतृहद्
अतृहताम्
अतृहन्
मध्यम
अतृहः
अतृहतम्
अतृहत
उत्तम
अतृहम्
अतृहाव
अतृहाम