तृम्फ् धातुरूपाणि - तृम्फँ तृप्तौ इत्येके - तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृम्फिष्यति
तृम्फिष्यतः
तृम्फिष्यन्ति
मध्यम
तृम्फिष्यसि
तृम्फिष्यथः
तृम्फिष्यथ
उत्तम
तृम्फिष्यामि
तृम्फिष्यावः
तृम्फिष्यामः