तृम्फ् धातुरूपाणि - तृम्फँ तृप्तौ इत्येके - तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतृम्फिष्यत् / अतृम्फिष्यद्
अतृम्फिष्यताम्
अतृम्फिष्यन्
मध्यम
अतृम्फिष्यः
अतृम्फिष्यतम्
अतृम्फिष्यत
उत्तम
अतृम्फिष्यम्
अतृम्फिष्याव
अतृम्फिष्याम