तृम्फ् धातुरूपाणि - तृम्फँ तृप्तौ इत्येके - तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृम्फिता
तृम्फितारौ
तृम्फितारः
मध्यम
तृम्फितासि
तृम्फितास्थः
तृम्फितास्थ
उत्तम
तृम्फितास्मि
तृम्फितास्वः
तृम्फितास्मः