तृफ् धातुरूपाणि - तृफँ तृप्तौ इत्येके - तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृफेत् / तृफेद्
तृफेताम्
तृफेयुः
मध्यम
तृफेः
तृफेतम्
तृफेत
उत्तम
तृफेयम्
तृफेव
तृफेम