तृण् धातुरूपाणि - तृणुँ अदने - तनादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णोति
तर्णुतः
तर्ण्वन्ति
मध्यम
तर्णोषि
तर्णुथः
तर्णुथ
उत्तम
तर्णोमि
तर्णुवः
तर्णुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततर्ण
ततृणतुः
ततृणुः
मध्यम
ततर्णिथ
ततृणथुः
ततृण
उत्तम
ततर्ण
ततृणिव
ततृणिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णिता
तर्णितारौ
तर्णितारः
मध्यम
तर्णितासि
तर्णितास्थः
तर्णितास्थ
उत्तम
तर्णितास्मि
तर्णितास्वः
तर्णितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णिष्यति
तर्णिष्यतः
तर्णिष्यन्ति
मध्यम
तर्णिष्यसि
तर्णिष्यथः
तर्णिष्यथ
उत्तम
तर्णिष्यामि
तर्णिष्यावः
तर्णिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णुतात् / तर्णुताद् / तर्णोतु
तर्णुताम्
तर्ण्वन्तु
मध्यम
तर्णुतात् / तर्णुताद् / तर्णु
तर्णुतम्
तर्णुत
उत्तम
तर्णवानि
तर्णवाव
तर्णवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्णोत् / अतर्णोद्
अतर्णुताम्
अतर्ण्वन्
मध्यम
अतर्णोः
अतर्णुतम्
अतर्णुत
उत्तम
अतर्णवम्
अतर्णुव
अतर्णुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णुयात् / तर्णुयाद्
तर्णुयाताम्
तर्णुयुः
मध्यम
तर्णुयाः
तर्णुयातम्
तर्णुयात
उत्तम
तर्णुयाम्
तर्णुयाव
तर्णुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तृण्यात् / तृण्याद्
तृण्यास्ताम्
तृण्यासुः
मध्यम
तृण्याः
तृण्यास्तम्
तृण्यास्त
उत्तम
तृण्यासम्
तृण्यास्व
तृण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्णीत् / अतर्णीद्
अतर्णिष्टाम्
अतर्णिषुः
मध्यम
अतर्णीः
अतर्णिष्टम्
अतर्णिष्ट
उत्तम
अतर्णिषम्
अतर्णिष्व
अतर्णिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्णिष्यत् / अतर्णिष्यद्
अतर्णिष्यताम्
अतर्णिष्यन्
मध्यम
अतर्णिष्यः
अतर्णिष्यतम्
अतर्णिष्यत
उत्तम
अतर्णिष्यम्
अतर्णिष्याव
अतर्णिष्याम