तृण् धातुरूपाणि - तृणुँ अदने - तनादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्णुतात् / तर्णुताद् / तर्णोतु
तर्णुताम्
तर्ण्वन्तु
मध्यम
तर्णुतात् / तर्णुताद् / तर्णु
तर्णुतम्
तर्णुत
उत्तम
तर्णवानि
तर्णवाव
तर्णवाम