तृण् धातुरूपाणि - तृणुँ अदने - तनादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्णिष्यति
तर्णिष्यतः
तर्णिष्यन्ति
मध्यम
तर्णिष्यसि
तर्णिष्यथः
तर्णिष्यथ
उत्तम
तर्णिष्यामि
तर्णिष्यावः
तर्णिष्यामः