तृण् धातुरूपाणि - तृणुँ अदने - तनादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तर्णोति
तर्णुतः
तर्ण्वन्ति
मध्यम
तर्णोषि
तर्णुथः
तर्णुथ
उत्तम
तर्णोमि
तर्णुवः
तर्णुमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तर्णुते
तर्ण्वाते
तर्ण्वते
मध्यम
तर्णुषे
तर्ण्वाथे
तर्णुध्वे
उत्तम
तर्ण्वे
तर्णुवहे
तर्णुमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ततर्ण
ततृणतुः
ततृणुः
मध्यम
ततर्णिथ
ततृणथुः
ततृण
उत्तम
ततर्ण
ततृणिव
ततृणिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ततृणे
ततृणाते
ततृणिरे
मध्यम
ततृणिषे
ततृणाथे
ततृणिध्वे
उत्तम
ततृणे
ततृणिवहे
ततृणिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तर्णिता
तर्णितारौ
तर्णितारः
मध्यम
तर्णितासि
तर्णितास्थः
तर्णितास्थ
उत्तम
तर्णितास्मि
तर्णितास्वः
तर्णितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तर्णिता
तर्णितारौ
तर्णितारः
मध्यम
तर्णितासे
तर्णितासाथे
तर्णिताध्वे
उत्तम
तर्णिताहे
तर्णितास्वहे
तर्णितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तर्णिष्यति
तर्णिष्यतः
तर्णिष्यन्ति
मध्यम
तर्णिष्यसि
तर्णिष्यथः
तर्णिष्यथ
उत्तम
तर्णिष्यामि
तर्णिष्यावः
तर्णिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तर्णिष्यते
तर्णिष्येते
तर्णिष्यन्ते
मध्यम
तर्णिष्यसे
तर्णिष्येथे
तर्णिष्यध्वे
उत्तम
तर्णिष्ये
तर्णिष्यावहे
तर्णिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तर्णुतात् / तर्णुताद् / तर्णोतु
तर्णुताम्
तर्ण्वन्तु
मध्यम
तर्णुतात् / तर्णुताद् / तर्णु
तर्णुतम्
तर्णुत
उत्तम
तर्णवानि
तर्णवाव
तर्णवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तर्णुताम्
तर्ण्वाताम्
तर्ण्वताम्
मध्यम
तर्णुष्व
तर्ण्वाथाम्
तर्णुध्वम्
उत्तम
तर्णवै
तर्णवावहै
तर्णवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतर्णोत् / अतर्णोद्
अतर्णुताम्
अतर्ण्वन्
मध्यम
अतर्णोः
अतर्णुतम्
अतर्णुत
उत्तम
अतर्णवम्
अतर्णुव
अतर्णुम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतर्णुत
अतर्ण्वाताम्
अतर्ण्वत
मध्यम
अतर्णुथाः
अतर्ण्वाथाम्
अतर्णुध्वम्
उत्तम
अतर्ण्वि
अतर्णुवहि
अतर्णुमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तर्णुयात् / तर्णुयाद्
तर्णुयाताम्
तर्णुयुः
मध्यम
तर्णुयाः
तर्णुयातम्
तर्णुयात
उत्तम
तर्णुयाम्
तर्णुयाव
तर्णुयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तर्ण्वीत
तर्ण्वीयाताम्
तर्ण्वीरन्
मध्यम
तर्ण्वीथाः
तर्ण्वीयाथाम्
तर्ण्वीध्वम्
उत्तम
तर्ण्वीय
तर्ण्वीवहि
तर्ण्वीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तृण्यात् / तृण्याद्
तृण्यास्ताम्
तृण्यासुः
मध्यम
तृण्याः
तृण्यास्तम्
तृण्यास्त
उत्तम
तृण्यासम्
तृण्यास्व
तृण्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तर्णिषीष्ट
तर्णिषीयास्ताम्
तर्णिषीरन्
मध्यम
तर्णिषीष्ठाः
तर्णिषीयास्थाम्
तर्णिषीध्वम्
उत्तम
तर्णिषीय
तर्णिषीवहि
तर्णिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतर्णीत् / अतर्णीद्
अतर्णिष्टाम्
अतर्णिषुः
मध्यम
अतर्णीः
अतर्णिष्टम्
अतर्णिष्ट
उत्तम
अतर्णिषम्
अतर्णिष्व
अतर्णिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतृत / अतर्णिष्ट
अतर्णिषाताम्
अतर्णिषत
मध्यम
अतृथाः / अतर्णिष्ठाः
अतर्णिषाथाम्
अतर्णिढ्वम्
उत्तम
अतर्णिषि
अतर्णिष्वहि
अतर्णिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतर्णिष्यत् / अतर्णिष्यद्
अतर्णिष्यताम्
अतर्णिष्यन्
मध्यम
अतर्णिष्यः
अतर्णिष्यतम्
अतर्णिष्यत
उत्तम
अतर्णिष्यम्
अतर्णिष्याव
अतर्णिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतर्णिष्यत
अतर्णिष्येताम्
अतर्णिष्यन्त
मध्यम
अतर्णिष्यथाः
अतर्णिष्येथाम्
अतर्णिष्यध्वम्
उत्तम
अतर्णिष्ये
अतर्णिष्यावहि
अतर्णिष्यामहि