तृण् धातुरूपाणि - तृणुँ अदने - तनादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्णिता
तर्णितारौ
तर्णितारः
मध्यम
तर्णितासि
तर्णितास्थः
तर्णितास्थ
उत्तम
तर्णितास्मि
तर्णितास्वः
तर्णितास्मः