तृण् धातुरूपाणि - तृणुँ अदने - तनादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्णिता
तर्णितारौ
तर्णितारः
मध्यम
तर्णितासे
तर्णितासाथे
तर्णिताध्वे
उत्तम
तर्णिताहे
तर्णितास्वहे
तर्णितास्महे